Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra niratiśaya aiśvaryeṇa īśvaraḥ // (1) Par.?
puruṣaḥ caitanyavad ityarthaḥ // (2) Par.?
āha kasyāyamīśvaraḥ // (3) Par.?
taducyate sarvabhūtānām / (4.1) Par.?
atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ // (4.2) Par.?
kasmād bhūtāni // (5) Par.?
bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam // (6) Par.?
āha atra kecid vidyābhūtavyatiriktaṃ brahmāṇamicchanti // (7) Par.?
tasyāyaṃ kiṃ prabhurbhavati neti // (8) Par.?
ucyate prabhuḥ // (9) Par.?
yasmādāha // (10) Par.?
Duration=0.01808500289917 secs.