Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 8, 1, 35.0 ojo vāvaiṣāṃ tad vīryam ādhatta //
KS, 8, 1, 36.0 ojo vīryaṃ bhrātṛvyasyādhatte yac citrāyām agnim ādhatte //
KS, 8, 1, 57.0 ojo vīryam upādhatte //
KS, 9, 17, 2.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 3.0 ojasaivainaṃ vīryeṇābhibhavati //
KS, 9, 17, 5.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 6.0 ojasaivainān vīryeṇādhastād upāsyate //
KS, 9, 17, 8.0 ojo vīryam indrāgnī //
KS, 9, 17, 10.0 oja evaiṣāṃ vīryaṃ saṃgṛhya prayāti taṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 23.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 24.0 ojasaivainaṃ vīryeṇābhiprayāti //
KS, 9, 17, 26.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 27.0 ojasaivainaṃ vīryeṇa jayati //
KS, 9, 17, 29.0 ojasā vā eṣa vīryeṇa vyṛdhyate yas saṃgrāmaṃ jayati //
KS, 9, 17, 31.0 ojo vīryam indrāgnī //
KS, 9, 17, 33.0 indrāgnī evainam ojasā vīryeṇa samardhayataḥ //
KS, 9, 17, 35.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 36.0 ojasaiva vīryeṇa praiti //
KS, 9, 17, 42.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 10, 7, 67.0 ojo vīryam annādyaṃ parigṛhya saṃvatsaro vāvainān so 'ntarātiṣṭhat //
KS, 10, 7, 79.0 ojo 'si //
KS, 10, 7, 92.0 ojo vai vīryaṃ saṃvatsaraḥ //
KS, 10, 7, 93.0 oja eva vīryaṃ bhrātṛvyasya vṛṅkte //
KS, 10, 10, 50.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 11, 3, 15.0 ojaḥ vīryaṃ triṣṭup //
KS, 11, 3, 16.0 svenaivāsmiñś chandasaujo vīryam adadhāt //
KS, 11, 3, 24.0 ojo vai vīryaṃ triṣṭup //
KS, 11, 3, 25.0 oja evaiṣu vīryaṃ dadhāti //
KS, 11, 8, 72.0 tigmam ojo varuṇa saṃśiśādhīti //
KS, 12, 4, 3.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 12, 4, 58.0 ojo vai vīryaṃ triṣṭubnāntaṃ gacchati //
KS, 12, 4, 59.0 ojasy enaṃ vīrye pratiṣṭhāpayati //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 6, 22.0 marutām ojas stha //
KS, 20, 7, 32.0 ojo vā etad vīryaṃ saṃbhriyate //
KS, 20, 7, 33.0 yad ukhauja eva vīryam avarunddhe //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 20, 11, 5.0 prajāsv evaujo vīryaṃ dadhāti //
KS, 20, 11, 36.0 ojo vā agniḥ //
KS, 20, 11, 37.0 oja evottarād dadhāti //
KS, 20, 12, 13.0 ojo vai pañcadaśaḥ //
KS, 20, 12, 14.0 oja evottarād dadhāti //
KS, 20, 13, 16.0 ojo vai pañcadaśaḥ //
KS, 20, 13, 17.0 oja evottarād dadhāti //
KS, 20, 13, 38.0 ojas triṇava iti paścāt //
KS, 21, 1, 17.0 ojo vā indraḥ //
KS, 21, 1, 18.0 ojo viṣṇuḥ //
KS, 21, 1, 19.0 ojaḥ pañcadaśaḥ //
KS, 21, 1, 20.0 oja evottarād dadhāti //
KS, 21, 2, 17.0 ojo vai ṣoḍaśaḥ //
KS, 21, 2, 18.0 oja evottarād dadhāti //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 3, 54.0 ojasaivainaṃ vīryeṇa cinute //