Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati

Atharvaveda (Paippalāda)
AVP, 1, 16, 1.1 naktaṃjātāsy oṣadhe rāme kṛṣṇe asikni ca /
AVP, 1, 16, 3.2 asikny asy oṣadhe nir ito nāśayā pṛṣat //
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVP, 1, 98, 1.2 evā tvam ugra oṣadhe amuṃ ropaya mām abhi //
AVP, 1, 100, 2.1 yathā tvā devy oṣadhe sarvaḥ kāmayate janaḥ /
AVP, 1, 100, 3.1 utsaktapatny oṣadha āvataṃkaraṇīd asi /
AVP, 4, 5, 2.1 vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe /
AVP, 4, 5, 6.2 ya ṛṣabhasya vājas tam asmin dhehy oṣadhe //
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 5, 1, 7.2 sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe //
AVP, 5, 1, 8.2 makṣāś cit kṛṇvānā madhu tvaṃ sahasa oṣadhe //
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVP, 12, 8, 4.2 gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya //
Atharvaveda (Śaunaka)
AVŚ, 1, 23, 1.1 naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca /
AVŚ, 1, 23, 3.2 asiknī asy oṣadhe nir ito nāśayā pṛṣat //
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 2, 27, 1.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 2.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 3.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 4.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 5.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 6.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 30, 4.2 kanyānāṃ viśvarūpāṇāṃ mano gṛbhāyauṣadhe //
AVŚ, 4, 12, 5.2 asṛk te asthi rohatu chinnaṃ saṃ dhehy oṣadhe //
AVŚ, 4, 17, 1.2 cakre sahasravīryam sarvasmā oṣadhe tvā //
AVŚ, 4, 19, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVŚ, 4, 19, 4.2 tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 4, 37, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVŚ, 4, 37, 10.2 piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca //
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 5, 15, 1.1 ekā ca me daśa ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 2.1 dve ca me viṃśatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 3.1 tisraś ca me triṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 4.1 catasraś ca me catvāriṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 5.1 pañca ca me pañcāśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 6.1 ṣaṭ ca me ṣaṣṭiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 7.1 sapta ca me saptatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 8.1 aṣṭa ca me 'śītiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 9.1 nava ca me navatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 10.1 daśa ca me śataṃ ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 11.1 śataṃ ca me sahasraṃ cāpavaktāra oṣadhe /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 6, 138, 1.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVŚ, 8, 6, 9.2 tam oṣadhe tvaṃ nāśayāsyāḥ kamalam añjivam //
AVŚ, 8, 6, 10.3 tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 10.2 oṣadhe trāyasvainam /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 10.0 ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 13.0 oṣadhe trāyasvainam ity oṣadhim antardadhāti //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 14.0 oṣadhe trāyasvainam iti sapta darbhapiñjūlīr dakṣiṇāyāṃ kapuṣṇikāyām abhiśiro'grā nidadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 13.0 oṣadhe trāyasvainam ity ūrdhvāgrām oṣadhim antardadhāti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.1 iyamoṣadhe trāyamāṇā sahamānā sahasvatī /
HirGS, 2, 6, 7.1 oṣadhe trāyasvainam /
Kauśikasūtra
KauśS, 4, 9, 9.2 dvipāccatuṣpād asmākaṃ mā riṣad devy oṣadhe /
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 24.0 oṣadha iti darbhapiñjūlīḥ saptordhvāgrā abhinidhāya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 15.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti //
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
Kāṭhakasaṃhitā
KS, 3, 6, 24.0 oṣadhe trāyasvainam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 14, 3.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 16, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
Mānavagṛhyasūtra
MānGS, 1, 21, 4.1 oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 10.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇānyantardadhātyoṣadha iti //
Taittirīyasaṃhitā
TS, 1, 3, 5, 5.0 oṣadhe trāyasvainam //
TS, 1, 3, 9, 2.2 oṣadhe trāyasvainam /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 1.4 oṣadhe trāyasva /
VSM, 5, 42.3 oṣadhe trāyasva /
VSM, 6, 15.8 oṣadhe trāyasva /
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
VSM, 12, 99.2 sahasva sarvaṃ pāpmānaṃ sahamānāsy oṣadhe //
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
VSM, 12, 101.1 tvam uttamāsyoṣadhe tava vṛkṣā upastayaḥ /
Vārāhagṛhyasūtra
VārGS, 4, 10.0 oṣadhe trāyasvainam iti darbhamantardadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 9.0 oṣadhe trāyasvainam iti darbham antardadhāti //
VārŚS, 1, 6, 5, 19.1 oṣadhe trāyasvainam iti darbham antardadhāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 12.0 oṣadhe trāyasvainam iti kuśataruṇam antardadhāti //
Ṛgveda
ṚV, 1, 187, 10.1 karambha oṣadhe bhava pīvo vṛkka udārathiḥ /
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 3.0 oṣadhe trāyasvainam ityetāvattvam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //