Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11972
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai / (1.1) Par.?
yo asyai nama it karad aped asya gṛhād ayat // (1.2) Par.?
apehi no gṛhebhyo apehi vatsatantyāḥ / (2.1) Par.?
ātmānam atra rotsyasy ava roha mahānasāt // (2.2) Par.?
hā amba suhūtale atho hai sāmanantame / (3.1) Par.?
putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi / (3.2) Par.?
atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava // (3.3) Par.?
bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ / (4.1) Par.?
gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu // (4.2) Par.?
apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham / (5.1) Par.?
dhenur vātra ya sthāsyaty anaḍvān verayā saha // (5.2) Par.?
yā sahamānā carasi sāsahāna ivarṣabhaḥ / (6.1) Par.?
sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi // (6.2) Par.?
sahasva no abhimātiṃ sahasva pṛtanāyataḥ / (7.1) Par.?
sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe // (7.2) Par.?
tvaṃ vyāghrān sahase tvaṃ siṃhāṁ ubhayādataḥ / (8.1) Par.?
makṣāś cit kṛṇvānā madhu tvaṃ sahasa oṣadhe // (8.2) Par.?
Duration=0.077654123306274 secs.