Occurrences

Drāhyāyaṇaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 13.0 śravasa iti sthāne jityā iti kṣatriyasya puṣṭyā iti vaiśyasyetyeke //
Vaitānasūtra
VaitS, 5, 3, 18.1 saṃśravase viśravase satyaśravase śravasa iti nidhanāni //
VaitS, 5, 3, 18.1 saṃśravase viśravase satyaśravase śravasa iti nidhanāni //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
Ṛgveda
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 57, 3.2 yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase //
ṚV, 1, 73, 5.2 sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 113, 6.1 kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai /
ṚV, 1, 121, 14.2 pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai //
ṚV, 1, 134, 3.3 pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ //
ṚV, 6, 17, 14.1 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān /
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 9, 32, 1.1 pra somāso madacyutaḥ śravase no maghonaḥ /
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 80, 3.1 endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ /
ṚV, 9, 97, 25.1 arvāṁ iva śravase sātim acchendrasya vāyor abhi vītim arṣa /
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //