Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 9.1 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
TĀ, 1, 10.1 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
TĀ, 1, 12.2 sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ //
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 21.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 201.1 ūcivānata eva śrīvidyādhipatirādarāt /
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 243.2 api durlabhasadbhāvaṃ śrīsiddhātantra ucyate //
TĀ, 3, 70.2 mahāḍāmarake yāge śrīparā mastake tathā //
TĀ, 3, 71.1 śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā /
TĀ, 3, 85.1 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 3, 206.2 tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ //
TĀ, 3, 220.1 nirūpito 'yamarthaḥ śrīsiddhayogīśvarīmate /
TĀ, 3, 253.2 śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām //
TĀ, 4, 15.1 śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam /
TĀ, 4, 25.2 śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam //
TĀ, 4, 35.1 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 50.2 dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane //
TĀ, 4, 54.1 śrīmadvājasanīye śrīvīre śrībrahmayāmale /
TĀ, 4, 54.1 śrīmadvājasanīye śrīvīre śrībrahmayāmale /
TĀ, 4, 54.2 śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 126.2 karaṇe grahaṇākārā yataḥ śrīyogasaṃcare //
TĀ, 4, 178.1 vāmeśvarīti śabdena proktā śrīniśisaṃcare /
TĀ, 4, 266.1 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 5, 41.2 śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ //
TĀ, 5, 41.2 śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ //
TĀ, 5, 97.1 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
TĀ, 5, 97.2 śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ //
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 88.2 śrītraiyambakasantānavitatāmbarabhāskaraḥ //
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 89.2 śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
TĀ, 7, 64.2 uktaṃ śrīmālinītantre gātre yatraiva kutracit //
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 8, 9.1 śrīmahīkṣottare caitānadhveśān gururabravīt /
TĀ, 8, 16.2 śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram //
TĀ, 8, 87.2 muktākāñcanaratnāḍhyā iti śrīruruśāsane //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 8, 213.1 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
TĀ, 8, 237.2 svacchandaśāsane tattu mūle śrīpūrvaśāsane //
TĀ, 8, 300.1 cakrāṣṭakādhipatyena tathā śrīmālinīmate /
TĀ, 8, 300.2 vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane //
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
TĀ, 8, 325.1 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 8, 436.2 śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam //
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 11, 81.2 taduktaṃ varadena śrīsiddhayogīśvarīmate //
TĀ, 11, 89.1 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 120.1 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 211.2 śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti //
TĀ, 16, 252.1 śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 288.1 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
TĀ, 17, 18.2 āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam //
TĀ, 17, 88.1 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 19, 14.2 samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate //
TĀ, 20, 12.1 yathā śrītantrasadbhāve kathitā parameśinā /
TĀ, 20, 12.2 śrīpūrvaśāstre 'pyeṣā ca sūcitā parameśinā //
TĀ, 21, 11.2 śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā //
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 26, 44.2 śrīnirmaryādaśāstre ca tadetadvibhunoditam //