Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 1.1 śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 1, 4, 114.2 śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me //
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 8, 10.1 tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ /
KSS, 2, 2, 10.1 athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 14.1 śrīvarādeṣa samprāpta iti nāmnā tamātmajam /
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 2, 2, 88.1 tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
KSS, 2, 6, 68.2 aparāmiva lāvaṇyajaladherudgatāṃ śriyam //
KSS, 3, 1, 59.2 ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ //
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 3, 3, 33.2 astīha timirā nāma nagarī mandiraṃ śriyaḥ //
KSS, 3, 4, 6.2 śrībhuvāvanurāgeṇa sākṣādanugate iva //
KSS, 3, 4, 21.2 kimanyathā bhajetāṃ tau bahumānamumāśriyau //
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 137.2 sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā //
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 353.2 tasyās tīre nyaṣīdacca phullapadmānanaśriyaḥ //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 1, 70.1 pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 1, 96.2 sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam //
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 1, 106.2 nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ //
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
KSS, 6, 2, 57.1 vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //