Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Ṛgvedakhilāni
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Mukundamālā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.9 oṃ śrīdharaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Ṛgvedakhilāni
ṚVKh, 3, 17, 5.1 indrasya tu yathendrāṇī śrīdharasya yathā śriyā /
Kūrmapurāṇa
KūPur, 1, 11, 197.2 śrīdharā śrīkarī kalyā śrīdharārdhaśarīriṇī //
Matsyapurāṇa
MPur, 81, 8.2 śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ //
MPur, 99, 8.2 śrīdharāya mukhaṃ keśānkeśavāyeti nārada //
Viṣṇupurāṇa
ViPur, 1, 8, 24.1 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī /
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 51.1 vimalaḥ sarvānubhūtiḥ śrīdharo dattatīrthakṛt /
AbhCint, 2, 129.2 vṛṣākapirmādhavavāsudevau viśvaṃbharaḥ śrīdharaviśvarūpau //
Garuḍapurāṇa
GarPur, 1, 8, 14.1 brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 29, 3.1 oṃ śrīṃ śrīdharāya trailokyamohanāya namaḥ /
GarPur, 1, 30, 1.2 vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 30, 5.1 oṃ śrīdharāsanadevatāḥ āgacchatā /
GarPur, 1, 30, 8.1 oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha //
GarPur, 1, 30, 14.1 parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 31, 5.1 oṃ śrīṃ hrīṃ śrīdharāya viṣṇave namaḥ /
GarPur, 1, 81, 10.1 ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ /
GarPur, 1, 129, 4.2 kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā //
GarPur, 1, 129, 5.2 śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai //
GarPur, 1, 131, 15.1 śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /
Haribhaktivilāsa
HBhVil, 3, 203.1 unmārjane'py adharayor vāmanaśrīdharāv ubhau //
HBhVil, 4, 172.1 śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare /
HBhVil, 5, 5.4 tatra śrīdharasvāmipādāḥ /
HBhVil, 5, 100.1 trivikramo vāmano 'tha śrīdharaś ca tataḥ param /
HBhVil, 5, 272.2 pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate //
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 338.1 śrīdharas tu tathā devaś cihnito vanamālayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 10.2 vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 11.1 oṃ śrīkṛṣṇaḥ śrīpatiḥ śrīmān śrīdharaḥ śrīsukhāśrayaḥ /