Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.3 kṛṣṇo 'sy ākhareṣṭhaḥ /
MS, 1, 9, 3, 17.0 te devāḥ śuklā abhavan kṛṣṇā asurāḥ //
MS, 2, 1, 2, 31.0 sīsaṃ dakṣiṇā kṛṣṇaṃ vā vāsaḥ //
MS, 2, 1, 2, 32.0 anannaṃ vai sīsam anannaṃ kṛṣṇam //
MS, 2, 1, 6, 1.0 saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
MS, 2, 1, 6, 4.0 kṛṣṇā vrīhayo bhavanti //
MS, 2, 2, 1, 36.0 ye kṛṣṇās tān kṛṣṇājina upanahya nidadhyāt //
MS, 2, 2, 1, 50.0 tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet //
MS, 2, 5, 2, 3.0 yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavat //
MS, 2, 5, 6, 4.0 tā varuṇagṛhītāḥ kṛṣṇaḥ petvo 'dhyaskandat //
MS, 2, 5, 6, 23.0 vāruṇaṃ kṛṣṇaṃ petvam ālabhetābhicaran //
MS, 2, 5, 6, 25.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 26.0 tamo vai kṛṣṇam //
MS, 2, 5, 6, 29.0 etad vai pāpmano rūpaṃ yat kṛṣṇam //
MS, 2, 5, 6, 30.0 kṛṣṇa iva hi pāpmā //
MS, 2, 5, 6, 38.0 āśvinaṃ kṛṣṇalalāmam ālabheta //
MS, 2, 5, 6, 44.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 48.0 āśvinaṃ kṛṣṇalalāmam ālabheta //
MS, 2, 5, 6, 54.0 kṛṣṇo bhavati //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 7, 65.0 bhaumīṃ kṛṣṇaśabalīm ālabhetānnakāmaḥ //
MS, 2, 5, 7, 71.0 anannaṃ kṛṣṇam //
MS, 2, 5, 7, 90.0 maitrāvaruṇīṃ kṛṣṇakarṇīm ālabheta vṛṣṭikāmaḥ //
MS, 2, 5, 7, 94.0 yat kṛṣṇaṃ tad rātrer //
MS, 2, 5, 11, 29.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 33.0 so 'gnaye vibhūtimate 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 37.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 41.0 so 'gnaye dātre 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 6, 1, 7.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
MS, 2, 8, 14, 1.41 ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu //
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /