Occurrences

Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 1, 17, 7.0 rāgadoṣānna kṛṣṇam //
Jaiminīyabrāhmaṇa
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
Kauśikasūtra
KauśS, 4, 10, 6.0 nidhāya kṛṣṇaṃ vrajati //
Kāṭhakasaṃhitā
KS, 11, 10, 2.0 tāni pūrvasyāgner ante nidhāya kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvānvārambhayitvaitāni juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 11.0 kṛṣṇaṃ ca svābhāvikam //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
Ṛgveda
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 1, 115, 5.2 anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti //
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
Carakasaṃhitā
Ca, Sū., 24, 35.1 nīlaṃ vā yadi vā kṛṣṇamākāśamathavāruṇam /
Mahābhārata
MBh, 1, 20, 1.5 kṛṣṇaṃ pucchaṃ kariṣyāmasturagasya na saṃśayaḥ /
MBh, 1, 20, 2.3 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā /
MBh, 2, 36, 7.1 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ /
MBh, 4, 8, 2.1 vāsaśca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat /
MBh, 12, 205, 21.1 saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam /
MBh, 13, 91, 39.2 kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 23.1 īṣatkṛṣṇaṃ vigandhaṃ ca vāyur yonimukhān nudet /
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 74.1 raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇam indradhanuṣprabham /
AHS, Nidānasthāna, 5, 32.2 śabdodgārayutaṃ kṛṣṇam acchaṃ kṛcchreṇa vegavat //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 37, 11.2 khair vamañchoṇitaṃ kṛṣṇam indriyārthān asaṃvidan //
AHS, Utt., 38, 10.2 daṃśastena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaratyasṛk //
Liṅgapurāṇa
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 83, 22.1 kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram /
LiPur, 1, 91, 35.2 kṛṣṇaṃ raktamapi svapne tasya mṛtyurupasthitaḥ //
Matsyapurāṇa
MPur, 172, 21.2 tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam //
Suśrutasaṃhitā
Su, Nid., 5, 14.1 yat srāvi vṛttaṃ ghanamugrakaṇḍu tat snigdhakṛṣṇaṃ kiṭibhaṃ vadanti /
Su, Śār., 3, 10.2 īṣatkṛṣṇaṃ vivarṇaṃ ca vāyuryonimukhaṃ nayet //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Viṣṇupurāṇa
ViPur, 5, 23, 19.2 pādena tāḍayāmāsa matvā kṛṣṇaṃ sudurmatiḥ //
Garuḍapurāṇa
GarPur, 1, 155, 24.2 aruṇaṃ nīlakṛṣṇaṃ vā sampraviśyan viśettamaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 73.1 śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
Rasendracintāmaṇi
RCint, 3, 92.1 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
RCint, 4, 4.2 tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
Rasārṇava
RArṇ, 11, 91.0 kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet //
Rājanighaṇṭu
RājNigh, 13, 193.2 satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //
Tantrāloka
TĀ, 8, 28.2 śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate //
Ānandakanda
ĀK, 1, 2, 100.2 vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret //
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 16, 96.1 ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet /
ĀK, 2, 8, 162.1 vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.1 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.3 tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
Haribhaktivilāsa
HBhVil, 4, 42.3 kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, 72, 16.2 paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi /