Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kimātmakam / (1.2) Par.?
bhṛgvaṅgirasake kāle muninā katareṇa vā // (1.3) Par.?
kāni śrāddheṣu varjyāni tathā mūlaphalāni ca / (2.1) Par.?
dhānyajātiśca kā varjyā tanme brūhi pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam / (3.2) Par.?
yena saṃkalpitaṃ caiva tanme śṛṇu janādhipa // (3.3) Par.?
svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān / (4.1) Par.?
tasya vaṃśe mahārāja dattātreya iti smṛtaḥ // (4.2) Par.?
dattātreyasya putro 'bhūnnimir nāma tapodhanaḥ / (5.1) Par.?
nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ // (5.2) Par.?
pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ / (6.1) Par.?
kāladharmaparītātmā nidhanaṃ samupāgataḥ // (6.2) Par.?
nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā / (7.1) Par.?
saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ // (7.2) Par.?
atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ / (8.1) Par.?
tam eva gaṇayañśokaṃ virātre pratyabudhyata // (8.2) Par.?
tasyāsīt pratibuddhasya śokena pihitātmanaḥ / (9.1) Par.?
manaḥ saṃhṛtya viṣaye buddhir vistaragāminī // (9.2) Par.?
tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ / (10.1) Par.?
yāni tasyaiva bhojyāni mūlāni ca phalāni ca // (10.2) Par.?
uktāni yāni cānyāni yāni ceṣṭāni tasya ha / (11.1) Par.?
tāni sarvāṇi manasā viniścitya tapodhanaḥ // (11.2) Par.?
amāvāsyāṃ mahāprājña viprān ānāyya pūjitān / (12.1) Par.?
dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot // (12.2) Par.?
sapta viprāṃstato bhojye yugapat samupānayat / (13.1) Par.?
ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ // (13.2) Par.?
dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ / (14.1) Par.?
pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate // (14.2) Par.?
kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ / (15.1) Par.?
pradadau śrīmate piṇḍaṃ nāmagotram udāharan // (15.2) Par.?
tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ / (16.1) Par.?
paścāttāpena mahatā tapyamāno 'bhyacintayat // (16.2) Par.?
akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam / (17.1) Par.?
kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti // (17.2) Par.?
tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ / (18.1) Par.?
dhyātamātrastathā cātrir ājagāma tapodhanaḥ // (18.2) Par.?
athātristaṃ tathā dṛṣṭvā putraśokena karśitam / (19.1) Par.?
bhṛśam āśvāsayāmāsa vāgbhir iṣṭābhir avyayaḥ // (19.2) Par.?
nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ / (20.1) Par.?
mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam // (20.2) Par.?
so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitastvayā / (21.1) Par.?
ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet // (21.2) Par.?
ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam / (22.1) Par.?
svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me // (22.2) Par.?
kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana / (23.1) Par.?
tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ // (23.2) Par.?
viśvedevāśca ye nityaṃ pitṛbhiḥ saha gocarāḥ / (24.1) Par.?
tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā // (24.2) Par.?
stotavyā ceha pṛthivī nivāpasyeha dhāriṇī / (25.1) Par.?
vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca // (25.2) Par.?
udakānayane caiva stotavyo varuṇo vibhuḥ / (26.1) Par.?
tato 'gniścaiva somaśca āpyāyyāviha te 'nagha // (26.2) Par.?
devāstu pitaro nāma nirmitā vai svayaṃbhuvā / (27.1) Par.?
ūṣmapāḥ sumahābhāgāsteṣāṃ bhāgāḥ prakalpitāḥ // (27.2) Par.?
te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt / (28.1) Par.?
saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā // (28.2) Par.?
viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te / (29.1) Par.?
teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām // (29.2) Par.?
sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanastathā / (30.1) Par.?
grāmniḥ kṣemaḥ samūhaśca divyasānustathaiva ca // (30.2) Par.?
vivasvān vīryavān hrīmān kīrtimān kṛta eva ca / (31.1) Par.?
vipūrvaḥ somapūrvaśca sūryaśrīśceti nāmataḥ // (31.2) Par.?
somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ / (32.1) Par.?
uṣṇīnābho nabhodaśca viśvāyur dīptir eva ca // (32.2) Par.?
camūharaḥ suveṣaśca vyomāriḥ śaṃkaro bhavaḥ / (33.1) Par.?
īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt // (33.2) Par.?
gaṇitaḥ pañcavīryaśca ādityo raśmimāṃstathā / (34.1) Par.?
saptakṛt somavarcāśca viśvakṛt kavir eva ca // (34.2) Par.?
anugoptā sugoptā ca naptā ceśvara eva ca / (35.1) Par.?
jitātmā munivīryaśca dīptalomā bhayaṃkaraḥ // (35.2) Par.?
atikarmā pratītaśca pradātā cāṃśumāṃstathā / (36.1) Par.?
śailābhaḥ paramakrodhī dhīroṣṇī bhūpatistathā // (36.2) Par.?
srajī vajrī varī caiva viśvedevāḥ sanātanāḥ / (37.1) Par.?
kīrtitāste mahābhāgāḥ kālasya gatigocarāḥ // (37.2) Par.?
aśrāddheyāni dhānyāni kodravāḥ pulakāstathā / (38.1) Par.?
hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā // (38.2) Par.?
palāṇḍuḥ saubhañjanakastathā gṛñjanakādayaḥ / (39.1) Par.?
kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca // (39.2) Par.?
grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet / (40.1) Par.?
kṛṣṇājājī viḍaścaiva śītapākī tathaiva ca / (40.2) Par.?
aṅkurādyāstathā varjyā iha śṛṅgāṭakāni ca // (40.3) Par.?
varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca / (41.1) Par.?
avakṣutāvaruditaṃ tathā śrāddheṣu varjayet // (41.2) Par.?
nivāpe havyakavye vā garhitaṃ ca śvadarśanam / (42.1) Par.?
pitaraścaiva devāśca nābhinandanti taddhaviḥ // (42.2) Par.?
caṇḍālaśvapacau varjyau nivāpe samupasthite / (43.1) Par.?
kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā // (43.2) Par.?
saṃkīrṇayonir vipraśca saṃbandhī patitaśca yaḥ / (44.1) Par.?
varjanīyā budhair ete nivāpe samupasthite // (44.2) Par.?
ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā / (45.1) Par.?
pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ // (45.2) Par.?
Duration=0.38347387313843 secs.