Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.1 śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite /
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, 20, 66.2 śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa //
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 2.2 etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 43, 22.1 śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 8.1 teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam /
SkPur (Rkh), Revākhaṇḍa, 125, 15.1 śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 4.1 śrutismṛtyuditānyeva tatra snātvā dvijarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 146, 44.2 tasmāt sarvaprayatnena śrutismṛtyarthanoditān //
SkPur (Rkh), Revākhaṇḍa, 146, 45.2 śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet //
SkPur (Rkh), Revākhaṇḍa, 146, 47.1 vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā /
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 15.1 nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt /
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 113.1 saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ /