Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.2 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ //
AHS, Sū., 5, 42.1 gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave /
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 11, 4.2 garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam //
AHS, Sū., 16, 17.1 snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt /
AHS, Sū., 30, 1.3 sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat /
AHS, Sū., 30, 40.1 agniḥ kṣārād api śreṣṭhas taddagdhānām asaṃbhavāt /
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 7, 8.2 madyam amleṣu ca śreṣṭhaṃ doṣaviṣyandanād alam //
AHS, Cikitsitasthāna, 8, 26.1 karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām /
AHS, Cikitsitasthāna, 8, 91.1 arśasāṃ mūḍhavātānāṃ tacchreṣṭham anuvāsanam /
AHS, Cikitsitasthāna, 21, 81.2 balātailam idaṃ śreṣṭhaṃ vātavyādhivināśanam //
AHS, Kalpasiddhisthāna, 1, 1.3 vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ virecane /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 44.2 sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā //
AHS, Utt., 1, 27.1 dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ /
AHS, Utt., 2, 39.2 grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam //
AHS, Utt., 6, 31.2 kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca //
AHS, Utt., 9, 17.1 sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṃ virecanam /
AHS, Utt., 13, 81.1 cūrṇitānyañjanaṃ śreṣṭhaṃ timire sāṃnipātike /
AHS, Utt., 13, 88.2 tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam //
AHS, Utt., 16, 31.1 dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam /
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 16, 57.2 dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā //
AHS, Utt., 18, 12.2 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe //
AHS, Utt., 18, 30.1 kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca /
AHS, Utt., 37, 42.2 kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā //
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //