Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.35 manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt /
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 68, 40.1 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
MBh, 1, 68, 40.3 bhāryā śreṣṭhatamā loke /
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 254, 7.2 etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me //
MBh, 5, 7, 12.1 tvaṃ ca śreṣṭhatamo loke satām adya janārdana /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 8, 46, 47.1 yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ /
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 335, 77.2 nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ //
MBh, 13, 14, 102.2 arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ //
MBh, 13, 23, 24.3 kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha //
MBh, 13, 121, 15.2 teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ //
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /