Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ / (1.2) Par.?
rathaghoṣeṇa mahatā pūrayanto vasuṃdharām // (1.3) Par.?
saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ / (2.1) Par.?
svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ // (2.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (3.1) Par.?
babhau yudhiṣṭhirastatra paurṇamāsyām ivoḍurāṭ // (3.2) Par.?
jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ / (4.1) Par.?
pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ // (4.2) Par.?
tathaiva sainikā rājan rājānam anuyānti ye / (5.1) Par.?
teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata // (5.2) Par.?
sa sarāṃsi nadīścaiva vanānyupavanāni ca / (6.1) Par.?
atyakrāmanmahārājo giriṃ caivānvapadyata // (6.2) Par.?
tasmin deśe ca rājendra yatra tad dravyam uttamam / (7.1) Par.?
cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ / (7.2) Par.?
śive deśe same caiva tadā bharatasattama // (7.3) Par.?
agrato brāhmaṇān kṛtvā tapovidyādamānvitān / (8.1) Par.?
purohitaṃ ca kauravya vedavedāṅgapāragam // (8.2) Par.?
prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ / (9.1) Par.?
kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan // (9.2) Par.?
kṛtvā ca madhye rājānam amātyāṃśca yathāvidhi / (10.1) Par.?
ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ // (10.2) Par.?
mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi / (11.1) Par.?
kārayitvā sa rājendro brāhmaṇān idam abravīt // (11.2) Par.?
asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe / (12.1) Par.?
yathā bhavanto manyante kartum arhatha tat tathā // (12.2) Par.?
na naḥ kālātyayo vai syād ihaiva parilambatām / (13.1) Par.?
iti niścitya viprendrāḥ kriyatāṃ yad anantaram // (13.2) Par.?
śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ / (14.1) Par.?
idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ // (14.2) Par.?
adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu / (15.1) Par.?
ambhobhir adyeha vasāma rājann upoṣyatāṃ cāpi bhavadbhir adya // (15.2) Par.?
śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ / (16.1) Par.?
ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ // (16.2) Par.?
tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ / (17.1) Par.?
tataḥ prabhāte vimale dvijarṣabhā vaco 'bruvan dharmasutaṃ narādhipam // (17.2) Par.?
Duration=0.20916795730591 secs.