Occurrences

Bṛhadāraṇyakopaniṣad
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Mṛgendraṭīkā

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.6 na śruteḥ śrotāraṃ śṛṇuyāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 8.0 śrotāraṃ vidyāt //
Ṛgveda
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
Carakasaṃhitā
Ca, Indr., 9, 14.2 śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet //
Mahābhārata
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 41.1 śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet /
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 111.2 śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //