Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 19.1 ślokaṃ tu lākṣaṇā udāharanti /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.15 yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 7.2 puṇyaṃ ślokaṃ śṛṇvīya /
TB, 3, 1, 5, 7.5 tato vai sa puṇyaṃ ślokam aśṛṇuta /
TB, 3, 1, 5, 7.7 puṇyaṃ ha vai ślokaṃ śṛṇute /
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 13, 16.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 19, 37.1 śulke cāpi mānavaṃ ślokam udāharanti /
VasDhS, 19, 48.1 yamagītaṃ cātra ślokam udāharanti /
VasDhS, 20, 18.1 mānavaṃ cātra ślokam udāharanti /
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 15.2 tad api bhūmiḥ ślokaṃ jagau /
Ṛgveda
ṚV, 1, 38, 14.1 mimīhi ślokam āsye parjanya iva tatanaḥ /
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 10.2 jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā /
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 7, 82, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 83, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 9, 92, 1.2 āpacchlokam indriyam pūyamānaḥ prati devāṁ ajuṣata prayobhiḥ //
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
Mahābhārata
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 3, 64, 9.2 sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha //
MBh, 3, 64, 14.2 niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 9, 53, 33.3 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ //
MBh, 12, 57, 2.1 bhagavān uśanā cāha ślokam atra viśāṃ pate /
MBh, 13, 46, 11.2 videharājaduhitā cātra ślokam agāyata //
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
Rāmāyaṇa
Rām, Bā, 2, 38.1 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ /
Agnipurāṇa
AgniPur, 18, 4.2 ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 131.2 bandinaḥ paṭhataḥ ślokam uccakair uccarann iti //
Harivaṃśa
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
HV, 18, 30.1 imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam /
HV, 19, 13.2 ślokaṃ so 'dhītya putrebhyaḥ kṛtakṛtya ivābhavat //
HV, 19, 14.2 na dadarśāntaraṃ cāpi ślokaṃ śrāvayituṃ tadā //
HV, 19, 17.2 śrāvayāmāsa rājānaṃ ślokaṃ taṃ sacivau ca tau //
Kūrmapurāṇa
KūPur, 1, 6, 4.1 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
Liṅgapurāṇa
LiPur, 1, 70, 118.2 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati //
Matsyapurāṇa
MPur, 50, 42.2 idaṃ codāharantyatra ślokaṃ prati mahābhiṣak //
Viṣṇupurāṇa
ViPur, 1, 4, 5.1 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati /
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
Kathāsaritsāgara
KSS, 1, 7, 1.2 tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
Śukasaptati
Śusa, 6, 12.14 idaṃ ślokaṃ svayameva vicintaya /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 5.0 kecid anupānārthaṃ ślokamekaṃ paṭhanti //
Uḍḍāmareśvaratantra
UḍḍT, 9, 27.1 ravivāre ślokam imaṃ likhitvā śirasi nyaset /