Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 70.1 śvetacāmarayormadhye muktāchattreṇa śobhitām /
RArṇ, 5, 15.1 kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam /
RArṇ, 5, 16.2 śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /
RArṇ, 6, 68.1 śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 7, 23.1 gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /
RArṇ, 7, 103.2 guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //
RArṇ, 7, 110.1 trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /
RArṇ, 7, 110.2 śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //
RArṇ, 8, 4.2 ekaikamabhrake caiva śvetapītāruṇaḥ site //
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
RArṇ, 11, 205.1 kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /
RArṇ, 11, 207.2 akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //
RArṇ, 12, 179.2 sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 14, 92.1 śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /
RArṇ, 14, 92.2 vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //
RArṇ, 14, 130.1 bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /
RArṇ, 14, 156.2 śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 32.1 śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /
RArṇ, 15, 68.1 dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /
RArṇ, 15, 119.1 taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /
RArṇ, 15, 193.2 śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 17, 95.2 godhāvatī vajravallī śvetārkaḥ śakravāruṇī //
RArṇ, 17, 125.2 puṭanācchvetakanakaṃ kurute kuṅkumaprabham //
RArṇ, 17, 129.2 āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //