Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 asya bhedaḥ sauvīrāñjanaṃ śvetakṛṣṇavarṇabhedāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.2 śvetaraktapītakṛṣṇāścaturdhā vajrajātayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.3 śvetamāhlādakaṃ svacchaṃ muktāyāśca guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.1 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.3 sthūlavṛddhamadhucchāyaṃ bhrājiṣṇu śvetamujjvalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.3 śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.3 dhāraṇaṃ śvetavarṇaṃ ca raktavarṇaṃ ca jārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.2 ṣaḍbindukasya kīṭasya śvetāḥ syuḥ pañca bindavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.2 śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 10.0 dantī prasiddhā jīrakaṃ śvetam //