Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti // (1) Par.?
nīlāñjanaṃ prasiddham // (2) Par.?
asya bhedaḥ sauvīrāñjanaṃ śvetakṛṣṇavarṇabhedāt // (3) Par.?
etasmādapi sīsakotpattirjāyate // (4) Par.?
jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam // (5) Par.?
evamityādi // (6) Par.?
evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ // (7) Par.?
gairikaṃ prasiddham // (8) Par.?
gairikaṃ svarṇagairikaṃ ca // (9) Par.?
kāsīsamiti // (10) Par.?
tacca dvividham // (11) Par.?
kāsīsaṃ puṣpakāsīsaṃ ca // (12) Par.?
kāsīsaṃ bhasmavadalpamṛt puṣpakāsīsaṃ tadbhedaḥ kiṃcit pītaḥ ṭaṅkaṇaṃ saubhāgyakṣāraḥ varāṭikā kapardikā śeṣaṃ prasiddham // (13) Par.?
taurī sphaṭikā phiṭkārī śabdavācyo mṛdbhedaḥ // (14) Par.?
kaṅkuṣṭhaṃ suvarṇakṣīrī asya bhedaḥ coka iti prasiddhaḥ // (15) Par.?
sa ca raktakṣīrasehuṇḍa iti pratīteḥ // (16) Par.?
niścitamityanenānyat śodhanamapi nāpekṣayet // (17) Par.?
yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam // (18) Par.?
Duration=0.061754941940308 secs.