Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 28.1 śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
RRĀ, R.kh., 2, 46.1 śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 3, 38.2 saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //
RRĀ, R.kh., 5, 16.1 śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
RRĀ, R.kh., 5, 16.2 rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //
RRĀ, R.kh., 6, 30.1 mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /
RRĀ, R.kh., 8, 22.2 ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet //
RRĀ, R.kh., 8, 67.2 bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam //
RRĀ, R.kh., 10, 43.1 śvetā vā yadi vā piṅgā madhurā ūṣarāpi vā /
RRĀ, R.kh., 10, 47.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca //
RRĀ, R.kh., 10, 64.2 rājataṃ kaṭukaṃ śvetaṃ śītaṃ svādu vipacyate //
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 3, 15.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca /
RRĀ, Ras.kh., 4, 60.1 śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
RRĀ, Ras.kh., 4, 63.2 tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai //
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
RRĀ, Ras.kh., 7, 19.2 śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet //
RRĀ, Ras.kh., 7, 27.1 śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
RRĀ, Ras.kh., 8, 164.2 tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ //
RRĀ, V.kh., 2, 18.1 kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
RRĀ, V.kh., 3, 10.2 brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā //
RRĀ, V.kh., 4, 23.2 karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //
RRĀ, V.kh., 4, 26.2 śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //
RRĀ, V.kh., 6, 62.2 gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //
RRĀ, V.kh., 6, 70.2 nīlapuṣpā śvetapatrā picchilātirasā tu sā //
RRĀ, V.kh., 6, 95.1 taṃ khāṭhaṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /
RRĀ, V.kh., 7, 34.1 mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
RRĀ, V.kh., 8, 6.1 śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /
RRĀ, V.kh., 8, 6.1 śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /
RRĀ, V.kh., 8, 9.1 śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /
RRĀ, V.kh., 8, 9.1 śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /
RRĀ, V.kh., 8, 9.2 snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //
RRĀ, V.kh., 8, 22.2 tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //
RRĀ, V.kh., 8, 24.1 śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /
RRĀ, V.kh., 8, 39.2 śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //
RRĀ, V.kh., 8, 43.1 tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /
RRĀ, V.kh., 8, 59.2 vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //
RRĀ, V.kh., 8, 66.1 śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
RRĀ, V.kh., 8, 79.2 etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //
RRĀ, V.kh., 8, 109.1 ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /
RRĀ, V.kh., 8, 113.1 śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /
RRĀ, V.kh., 8, 139.2 śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //
RRĀ, V.kh., 9, 51.1 śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /
RRĀ, V.kh., 10, 27.1 vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /
RRĀ, V.kh., 10, 33.1 baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /
RRĀ, V.kh., 10, 35.0 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //
RRĀ, V.kh., 11, 14.0 meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
RRĀ, V.kh., 12, 83.1 tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /
RRĀ, V.kh., 12, 84.2 śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //
RRĀ, V.kh., 13, 42.2 śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //
RRĀ, V.kh., 13, 93.2 śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //
RRĀ, V.kh., 13, 96.1 baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /
RRĀ, V.kh., 14, 96.1 śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /
RRĀ, V.kh., 14, 102.1 baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 17, 68.1 śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
RRĀ, V.kh., 18, 9.1 kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /
RRĀ, V.kh., 18, 79.1 śvetābhratāraghoṣāradrutayaḥ samukhe rase /
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 20, 35.1 śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /
RRĀ, V.kh., 20, 47.1 rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /
RRĀ, V.kh., 20, 47.2 śvetavātāritailānāṃ majjāmaśvasya komalā //
RRĀ, V.kh., 20, 95.2 nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //
RRĀ, V.kh., 20, 97.1 śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /