Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 1.1 śvetaketur vā āruṇeyaḥ pañcālānāṃ pariṣadam ājagāma /
Chāndogyopaniṣad
ChU, 5, 3, 1.1 śvetaketur hāruṇeyaḥ pañcālānāṃ samitim eyāya /
ChU, 6, 1, 1.1 śvetaketur hāruṇeya āsa /
Gopathabrāhmaṇa
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 5, 2, 23.0 atha ha smāha śvetaketur āruṇeyaḥ saṃvatsarāya nv ahaṃ dīkṣā iti //
Jaiminīyabrāhmaṇa
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 6.0 yathā śvetaketuḥ //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 4, 1.1 śvetaketur hāruṇeyaḥ yakṣyamāṇa āsa /
Mahābhārata
MBh, 1, 8, 20.3 uddālakaḥ kaṭhaścaiva śvetaketustathaiva ca //
MBh, 1, 48, 7.2 uddālakaḥ śamaṭhakaḥ śvetaketuśca pañcamaḥ //
MBh, 1, 113, 9.2 śvetaketur iti khyātaḥ putrastasyābhavan muniḥ //
MBh, 1, 113, 10.10 tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha /
MBh, 1, 113, 10.23 tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ /
MBh, 1, 113, 12.3 tapasā dīptavīryo hi śvetaketur na cakṣame /
MBh, 1, 113, 12.4 saṃgṛhya mātaraṃ haste śvetaketur abhāṣata /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 2, 4, 11.4 śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ /
MBh, 2, 7, 10.4 uddālakaḥ śvetaketustathā śāṭyāyanaḥ prabhuḥ //
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 132, 2.1 sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām /
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 132, 3.2 aṣṭāvakraś caiva kahoḍasūnur auddālakiḥ śvetaketuś ca rājan //
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 132, 16.1 tato varṣe dvādaśe śvetaketur aṣṭāvakraṃ pitur aṅke niṣaṇṇam /
MBh, 12, 57, 10.1 ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ /
MBh, 13, 151, 38.1 śvetaketuḥ kohalaśca vipulo devalastathā /
Kāmasūtra
KāSū, 1, 1, 9.1 tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa //
Kūrmapurāṇa
KūPur, 1, 51, 23.2 bhallāpī madhupiṅgaśca śvetaketustaponidhiḥ //
Liṅgapurāṇa
LiPur, 1, 7, 49.1 bhallāvī madhupiṅgaśca śvetaketustaponidhiḥ /
LiPur, 1, 24, 106.1 bhallavī madhupiṅgaś ca śvetaketuḥ kuśas tathā /
Bhāratamañjarī
BhāMañj, 1, 541.1 auddālakaḥ śvetaketurvijane vīkṣya mātaram /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //