Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Ār, 7, 14.1 phullapaṅkajaṣaṇḍāni prasannasalilāni ca /
Rām, Ki, 1, 35.2 mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ //
Rām, Ki, 13, 12.2 drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt //
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 41, 6.2 tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ //
Rām, Ki, 41, 9.1 tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca /
Rām, Ki, 42, 13.1 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca /
Rām, Ki, 42, 17.1 tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca /
Rām, Ki, 47, 3.2 vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān //
Rām, Su, 12, 12.1 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim /
Rām, Su, 15, 1.1 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam /
Rām, Su, 36, 14.1 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu /
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Yu, 30, 10.2 kokilākulaṣaṇḍāni vihagābhirutāni ca //
Rām, Yu, 38, 37.1 praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim /
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /