Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaratnākara
Rasārṇava
Ānandakanda
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 6, 5.1 puṣpaphalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ //
Mahābhārata
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 4, 2, 26.3 urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām /
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
Rāmāyaṇa
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Su, 12, 12.1 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim /
Rām, Su, 15, 1.1 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam /
Saṅghabhedavastu
SBhedaV, 1, 93.1 ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ //
SBhedaV, 1, 111.1 ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 355.1 prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam /
Daśakumāracarita
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
Suśrutasaṃhitā
Su, Utt., 38, 8.2 śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā //
Viṣṇupurāṇa
ViPur, 3, 16, 12.1 ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ /
ViPur, 3, 17, 3.2 ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 3.1 tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite /
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
Rasaratnākara
RRĀ, V.kh., 20, 4.2 raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //
Rasārṇava
RArṇ, 2, 43.1 kumudotpalakahlārakadalīṣaṇḍamaṇḍite /
Ānandakanda
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 2, 1, 294.2 grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /