Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Śukasaptati

Mahābhārata
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 149, 4.1 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
Rāmāyaṇa
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Kūrmapurāṇa
KūPur, 2, 32, 52.2 palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam //
Viṣṇupurāṇa
ViPur, 6, 2, 5.2 tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ //
Śukasaptati
Śusa, 17, 3.9 tataḥ ṣaṇḍaṃ yavakāśādibhiḥ pupoṣa /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 17, 3.15 so 'pi taṃ ṣaṇḍaṃ baddhvā vilāsinīpārśve yayau /
Śusa, 17, 3.18 gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam /