Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śivasūtravārtika
Bhāvaprakāśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Gautamadharmasūtra
GautDhS, 3, 4, 23.1 ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 5.0 aṅgahīnāśrotriyaṣaṇḍhaśūdravarjam //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 9.0 ajātalomnīṃ vipuṃsīṃ ṣaṇḍhaṃ ca nopahaset //
Vasiṣṭhadharmasūtra
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
VasDhS, 14, 19.2 ṣaṇḍhasya kulaṭāyāś ca udyatāpi na gṛhyata iti //
Carakasaṃhitā
Ca, Indr., 12, 16.2 trīn vyākṛtīṃśca ṣaṇḍhāṃśca dūtān vidyānmumūrṣatām //
Mahābhārata
MBh, 4, 63, 14.2 yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati //
MBh, 4, 63, 38.2 samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi //
MBh, 4, 64, 4.3 praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati //
MBh, 5, 38, 29.2 na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ //
MBh, 12, 28, 22.2 strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ //
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 13, 90, 12.1 ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati /
Manusmṛti
ManuS, 2, 158.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
ManuS, 3, 239.2 rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān //
ManuS, 4, 211.1 abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca /
ManuS, 11, 134.2 palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam //
Amarakośa
AKośa, 2, 303.2 tṛtīyāprakṛtiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṃsake //
AKośa, 2, 475.1 śaṇḍho varṣavarastulyau sevakārthyanujīvinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 20.1 hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ /
AHS, Śār., 4, 8.1 muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram /
AHS, Śār., 6, 2.2 śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam //
AHS, Utt., 33, 40.1 nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 187.1 tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā /
BKŚS, 22, 189.2 bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
Kūrmapurāṇa
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
Suśrutasaṃhitā
Su, Śār., 2, 42.2 tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 44.2 saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 21.1 ṣaṇḍhān strīṣu //
ViSmṛ, 50, 35.1 ṣaṇḍhaṃ hatvā palālabhārakam //
ViSmṛ, 51, 9.1 vārddhuṣikakadaryadīkṣitabaddhanigaḍābhiśastaṣaṇḍhānāṃ ca //
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 215.2 anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 110.2 ṣaṇḍhaḥ kapardīśvara ūrdhvaliṅga ekatridṛgbhāladṛgekapādaḥ //
Garuḍapurāṇa
GarPur, 1, 98, 20.1 anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
GarPur, 1, 107, 28.2 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 6.0 ṣaṇḍheti bhāvapradhāno nirdeśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Rasahṛdayatantra
RHT, 2, 16.2 sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
Rasamañjarī
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
Rasaprakāśasudhākara
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 12, 8.1 aputraḥ putramāpnoti ṣaṇḍho'pi puruṣāyate /
Rasaratnākara
RRĀ, Ras.kh., 6, 80.2 ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate //
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
Rasendracintāmaṇi
RCint, 3, 30.1 evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Rasendracūḍāmaṇi
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
Rasendrasārasaṃgraha
RSS, 1, 45.1 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati /
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Ānandakanda
ĀK, 1, 15, 317.2 bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ //
ĀK, 1, 15, 473.1 mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 1, 17, 3.2 bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ //
ĀK, 1, 23, 2.2 vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 24.0 kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api //
Bhāvaprakāśa
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 97.3 vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //
BhPr, 7, 3, 167.2 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
MuA zu RHT, 3, 4.2, 2.0 balarahite atikṣudbodhe ṣaṇḍhatā bhavet //
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 4.1 sthirāṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍhavarjitam /
ParDhSmṛti, 4, 27.1 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca /
ParDhSmṛti, 8, 18.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
Rasasaṃketakalikā
RSK, 4, 100.2 na retaḥsaṃkṣayastasya ṣaṇḍho'pi puruṣāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 4.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
SkPur (Rkh), Revākhaṇḍa, 72, 46.1 khañjāśca dardurāḥ ṣaṇḍhā vārddhuṣyāśca kṛṣīvalāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 26.2 sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt //
Yogaratnākara
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //