Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): aṣṭakā
Show parallels Show headlines
Use dependency labeler
Chapter id: 12534
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hemantaśiśirayoścaturṇām aparapakṣāṇām aṣṭamīṣvaṣṭakāḥ // (1.1) Par.?
ekasyāṃ vā // (2.1) Par.?
pūrvedyuḥ pitṛbhyo dadyāt // (3.1) Par.?
odanaṃ kṛsaraṃ pāyasam // (4.1) Par.?
catuḥśarāvasya vāpūpān // (5.1) Par.?
udīratām avara ut parāsa ityaṣṭābhir hutvā yāvatībhir vā kāmayīta // (6.1) Par.?
atha śvobhūte 'ṣṭakāḥ paśunā sthālīpākena ca // (7.1) Par.?
apyanaḍuho yavasam āharet // (8.1) Par.?
agninā vā kakṣam upoṣet // (9.1) Par.?
eṣā me 'ṣṭaketi // (10.1) Par.?
na tv eva anaṣṭakaḥ syāt // (11.1) Par.?
tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke // (12.1) Par.?
paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke / (13.1) Par.?
medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti // (13.2) Par.?
ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve / (14.1) Par.?
grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ / (14.2) Par.?
saṃvatsaro 'dhipatiḥ prāṇado no 'horātre kṛṇutāṃ dīrgham āyuḥ svāhā / (14.3) Par.?
śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu / (14.4) Par.?
śivā diśaḥ pradiśa uddiśo na āpo vidyutaḥ paripāntu sarvataḥ svāhā / (14.5) Par.?
āpo marīcīḥ pravahantu no dhiyo dhātā samudro avahantu pāpam / (14.6) Par.?
bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā / (14.7) Par.?
viśva ādityā vasavaś ca devā rudrā goptāro marutaḥ sadantu / (14.8) Par.?
ūrjaṃ prajām amṛtaṃ pinvamānaḥ prajāpatir mayi parameṣṭhī dadhātu svāhā / (14.9) Par.?
prajāpate na tvad etāny anyaḥ // (14.10) Par.?
sauviṣṭakṛtyaṣṭamī // (15.1) Par.?
brāhmaṇān bhojayed ityuktam // (16.1) Par.?
Duration=0.11737489700317 secs.