Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Harivaṃśa
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Aitareyabrāhmaṇa
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
Atharvaveda (Paippalāda)
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
AVŚ, 13, 3, 1.2 yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti /
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 3.0 tasya ṣaḍ dīkṣāḥ ṣaḍ upasadaḥ //
BaudhŚS, 18, 7, 3.0 tasya ṣaḍ dīkṣāḥ ṣaḍ upasadaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
Jaiminīyabrāhmaṇa
JB, 1, 181, 3.0 upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda //
JB, 1, 247, 2.0 tāṣ ṣaḍ bṛhatyaḥ //
Kāṭhakasaṃhitā
KS, 9, 1, 16.0 yat ṣaḍ vibhaktayaḥ //
KS, 9, 1, 20.0 tasmāt ṣaḍ vibhaktayaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 3, 17.0 tasmāt ṣaḍ vibhaktayaḥ //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.26 iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍuttarā ājyasya //
MānGS, 2, 18, 2.26 iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍuttarā ājyasya //
Taittirīyasaṃhitā
TS, 6, 2, 3, 29.0 ṣaṭ sampadyante //
Vārāhagṛhyasūtra
VārGS, 5, 28.5 catasraḥ ṣaḍ aṣṭau vāvidhavā apratyākhyāyinyaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 42.1 pariyanti catasraḥ ṣaḍ aṣṭau vā dāsyaś catuḥ pratyṛcam /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 16, 35, 6.1 ṣaḍ upasadaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 6, 2, 3, 7.1 tadetā vāva ṣaḍ devatāḥ /
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 4, 2, 10.1 tāḥ ṣaṭ sampadyante /
ŚBM, 10, 1, 4, 8.1 tā vā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ /
ŚBM, 10, 1, 4, 8.1 tā vā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ /
Aṣṭasāhasrikā
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.2 prajñāpāramitāyāṃ kauśika udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
Mahābhārata
MBh, 13, 86, 8.1 tāstu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ /
MBh, 13, 99, 23.1 sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ /
Harivaṃśa
HV, 3, 81.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
Tantrāloka
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
Ānandakanda
ĀK, 1, 19, 195.2 sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet //
Janmamaraṇavicāra
JanMVic, 1, 73.1 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //