Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Taittirīyāraṇyaka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 22.1 ṣaḍviṃśatiśatakṛtvas tad āhutīnāṃ aṣṭasahasraṃ sampadyate //
Gopathabrāhmaṇa
GB, 1, 5, 5, 27.1 ṣaḍviṃśatir ardhamāsāḥ saṃvatsarasya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 1.1 ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair vā //
Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 12.0 ṣaḍviṃśatir asya vaṅkraya iti //
Taittirīyāraṇyaka
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Mahābhārata
MBh, 2, 48, 26.1 pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān /
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 6, 90, 15.2 bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat //
MBh, 7, 20, 44.1 aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam /
MBh, 7, 38, 27.2 abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 72, 33.2 śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 72, 34.2 pratyavidhyacchitair bāṇaiḥ ṣaḍviṃśatyā stanāntare //
MBh, 7, 92, 31.1 kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 1.1 ṣaḍviṃśatiḥ sukarmārair ghaṭitāni yathāvidhi /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 103.2 padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam //
BKŚS, 5, 43.2 ṣaḍviṃśatyā padmarāgam aṣṭāśri bahalaprabham //
Liṅgapurāṇa
LiPur, 1, 63, 34.2 pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatiranuttamāḥ //
Matsyapurāṇa
MPur, 6, 38.2 pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama //
Rājanighaṇṭu
RājNigh, Guḍ, 52.2 kīśaromā romavallī syāt ṣaḍviṃśatināmakā //
Tantrāloka
TĀ, 8, 57.1 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 77.2 ṣaḍviṃśatisahasrāṇi tāni mānuṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 85, 93.1 kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 6.0 ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnam kṛṇutāt //
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena vā //
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena vā //
ŚāṅkhŚS, 6, 4, 1.18 tvam agne yajñānām iti ṣaḍviṃśatiḥ //