Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paryagniṃ paśuṃ karoti rakṣasām apahatyai // (1) Par.?
agnir vai rakṣasām apahantā // (2) Par.?
triḥ prasavi paryagnikaroti // (3) Par.?
tad yathā tisro 'gnipuraḥ kuryād evaṃ tat // (4) Par.?
tasmāt punaḥ parīhīty agnīdhaṃ brūyāt // (5) Par.?
yam icchen na pracyaveteti // (6) Par.?
daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyādura āśāsānā medhapatibhyāṃ medham iti // (7) Par.?
taddhaika āhuḥ // (8) Par.?
yajamāno vai medhapatir iti // (9) Par.?
ko manuṣya iti brūyāt // (10) Par.?
devataiva medhapatir iti // (11) Par.?
ṣaḍviṃśatir asya vaṅkraya iti // (12) Par.?
parśavo ha vai vaṅkrayaḥ // (13) Par.?
ubhayato 'sṛkparyavān iti // (14) Par.?
asṛgbhājanāni ha vai rakṣāṃsi bhavanti // (15) Par.?
ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti // (16) Par.?
sa eṣo 'dhriguḥ saṃśāsanam eva // (17) Par.?
aṅgāni mā parikartor iti // (18) Par.?
yaddha vā aduṣṭaṃ tad devānāṃ haviḥ // (19) Par.?
na vai te duṣṭaṃ havir adanti // (20) Par.?
navakṛtvo 'dhrigāvavān iti // (21) Par.?
naveme prāṇāḥ // (22) Par.?
prāṇāneva tad yajamāne dadhāti // (23) Par.?
sarvāyutvāyāsmiṃlloke // (24) Par.?
amṛtatvāyāmuṣmin // (25) Par.?
triḥ paridadhāty aparāktvāya // (26) Par.?
sakṛt purastād āha // (27) Par.?
sakṛd iva vai pitaraḥ // (28) Par.?
pitṛdevatya iva vai paśur ālabhyamāno bhavati // (29) Par.?
atha yat trir upariṣṭād āha // (30) Par.?
trir vai devatyāḥ // (31) Par.?
devadevatyam evainaṃ tad ayātayāmānaṃ karoti // (32) Par.?
Duration=0.041071176528931 secs.