Occurrences

Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Aṣṭādhyāyī
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Kūrmapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Rasaprakāśasudhākara
Mugdhāvabodhinī

Gobhilagṛhyasūtra
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
Mānavagṛhyasūtra
MānGS, 2, 13, 1.1 athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 9.0 ṣaṣṭhīyuktaś chandasi vā //
Aṣṭādhyāyī, 2, 3, 30.0 ṣaṣṭhyatasarthapratyayena //
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Aṣṭādhyāyī, 8, 1, 20.0 yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayor vāmnāvau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kūrmapurāṇa
KūPur, 2, 15, 12.1 ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 3, 7, 2.0 pareṣām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 3, 9, 6.0 teṣāmiti ṣaṣṭhīgrahaṇamanabhivyaktasya kṛtsnasyādānajñāpanārtham //
PABh zu PāśupSūtra, 4, 9, 17.0 yantrāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 21.0 sarveṣāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 7, 26.0 indriyāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 34, 114.0 doṣāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.13 ekāntātyantata iti ṣaṣṭhīsthāne sārvavibhaktikas tasiḥ /
Garuḍapurāṇa
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
Rasaprakāśasudhākara
RPSudh, 4, 12.2 jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //