Occurrences

Mahābhārata
Yogasūtra
Kūrmapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śivasūtra
Garuḍapurāṇa
Rājamārtaṇḍa
Śivasūtravārtika

Mahābhārata
MBh, 5, 35, 43.2 dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati //
MBh, 12, 137, 84.2 dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati //
Yogasūtra
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
YS, 3, 41.1 śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram //
YS, 3, 44.1 sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ //
YS, 3, 47.1 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //
YS, 3, 52.1 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //
Kūrmapurāṇa
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
Viṣṇupurāṇa
ViPur, 6, 7, 41.2 kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
Śivasūtra
ŚSūtra, 3, 44.1 nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu //
Garuḍapurāṇa
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 7.0 parāmarśamayaṃ rūpam uttīrṇaṃ tasya saṃyamāt //