Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 110, 4.2 saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ //
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 1, 161, 13.2 śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata //
ṚV, 1, 164, 44.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
ṚV, 7, 103, 1.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 7, 103, 9.2 saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam //
ṚV, 10, 190, 2.1 samudrād arṇavād adhi saṃvatsaro ajāyata /