Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kauśikasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 2, 32, 6.2 bhinādmi te kuṣumbhaṃ yas te viṣadhānaḥ //
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
Chāndogyopaniṣad
ChU, 3, 15, 1.3 sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam //
Kauśikasūtra
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 11.0 samavattadhānaṃ ca camasam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
Ṛgveda
ṚV, 3, 36, 8.1 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi /
ṚV, 6, 69, 2.1 yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā /
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 97, 33.2 endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim //
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //