Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya / (1.1) Par.?
juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā // (1.2) Par.?
yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā / (2.1) Par.?
pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ // (2.2) Par.?
indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā / (3.1) Par.?
saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ // (3.2) Par.?
ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu / (4.1) Par.?
juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me // (4.2) Par.?
indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe / (5.1) Par.?
akṛṇutam antarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi // (5.2) Par.?
indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā / (6.1) Par.?
ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ // (6.2) Par.?
indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām / (7.1) Par.?
ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me // (7.2) Par.?
ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ / (8.1) Par.?
indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām // (8.2) Par.?
Duration=0.03902792930603 secs.