Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Nāradasmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Abhinavacintāmaṇi
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 2, 45.1 dhānyenaiva rasā vyākhyātāḥ //
Mahābhārata
MBh, 1, 169, 12.1 sa tān agrabhujastāta dhānyena ca dhanena ca /
MBh, 2, 5, 61.2 abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān //
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
Manusmṛti
ManuS, 7, 75.1 tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ /
ManuS, 10, 94.2 kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 6.2 pattrabhaṅgena dhānyena karīṣasikatātuṣaiḥ //
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 8, 86.2 dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayāthavā //
Divyāvadāna
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Nāradasmṛti
NāSmṛ, 2, 1, 62.2 yady avaśyaṃ tu vikreyās tilā dhānyena tatsāmāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
Garuḍapurāṇa
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.3 yadyavaśyaṃ tu vikreyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 7.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.3 kṛtānnaṃ cākṛtānnena tilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Abhinavacintāmaṇi
ACint, 1, 90.2 dvipalaṃ bhāvitaṃ bhāṇḍe dhānyenāṣṭadinaṃ sthitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 85.1 dhānyena vasunā vāpi kamalāni samānaya /