Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1.1) Par.?
rasāḥ dadhimadhughṛtādayaḥ // (2) Par.?
yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam // (3) Par.?
yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ // (4) Par.?
tad uktaṃ nāradena / (5.1) Par.?
aśaktau bheṣajasyārthe yajñahetostathaiva ca / (5.2) Par.?
yadyavaśyaṃ tu vikreyāstilā dhānyena tatsamāḥ // (5.3) Par.?
iti // (6) Par.?
yājñavalkyo 'pi / (7.1) Par.?
dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ // (7.2) Par.?
iti // (8) Par.?
tilanyāyo rase 'pi yojanīyaḥ // (9) Par.?
ata eva manuḥ / (10.1) Par.?
rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ / (10.2) Par.?
kṛtānnaṃ cākṛtānnena tilā dhānyena tatsamāḥ // (10.3) Par.?
iti // (11) Par.?
āpastambo 'pi / (12.1) Par.?
annena cānnasya manuṣyāṇāṃ ca manuṣyaiḥ rasānāṃ ca rasaiḥ gandhānāṃ ca gandhairvidyayā ca vidyānām // (12.2) Par.?
iti // (13) Par.?
rasavinimaye viśeṣamāha vasiṣṭhaḥ / (14.1) Par.?
rasā rasairmahato hīnato vā vimātavyāḥ // (14.2) Par.?
iti // (15) Par.?
annavinimaye viśeṣamāha gautamaḥ / (16.1) Par.?
samenāsamena tu pakvasya // (16.2) Par.?
iti // (17) Par.?
nanu tilavikrayo 'bhyupagato manunā / (18.1) Par.?
kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ / (18.2) Par.?
vikrīṇīta tilān śuddhān dharmārthamacirasthitān // (18.3) Par.?
iti // (19) Par.?
atra kecidāhuḥ tad etad aviniyamābhiprāyamiti // (20) Par.?
apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ // (21) Par.?
ayameva pakṣo yuktaḥ // (22) Par.?
vasiṣṭhavacanasaṃvādāt / (23.1) Par.?
kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran // (23.2) Par.?
iti // (24) Par.?
vinimayābhiprāye tu vacanāntareṇa saha paunaruktyam aparihāryaṃ syāt // (25) Par.?
yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ // (26) Par.?
yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti // (27) Par.?
tathā hi manuyamābhyām upadarśitam / (28.1) Par.?
bhojanābhyañjanāddānād yadanyat kurute tilaiḥ / (28.2) Par.?
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati // (28.3) Par.?
iti // (29) Par.?
nāyaṃ doṣaḥ // (30) Par.?
āvaśyakadharmavyatiriktaviṣayatvāt // (31) Par.?
yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ // (32) Par.?
tathā ca nāradaḥ / (33.1) Par.?
brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca // (33.2) Par.?
iti // (34) Par.?
idānīṃ kṛṣāvānuṣaṅgikasya pāpmanaḥ pratīkāraṃ vaktuṃ prathamatastaṃ pāpmānaṃ darśayati // (35.1) Par.?
Duration=0.10727095603943 secs.