Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 94, 30.1 alaṃkṛtām ābharaṇair arajo'mbaradhāriṇīm /
MBh, 1, 176, 29.10 tāṃ nivṛttābhiṣekāṃ ca dukūladvayadhāriṇīm /
MBh, 5, 108, 8.1 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm /
MBh, 13, 20, 44.1 tatrāpaśyajjarāyuktām arajombaradhāriṇīm /
Rāmāyaṇa
Rām, Su, 15, 6.2 dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm //
Rām, Su, 22, 14.1 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm /
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Matsyapurāṇa
MPur, 66, 10.1 evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm /
MPur, 159, 36.1 nānānākatarūtphullakusumāpīḍadhāriṇīm /
Viṣṇupurāṇa
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
Kathāsaritsāgara
KSS, 3, 2, 18.1 padmāvatyāśca dṛṣṭvaiva brāhmaṇīrūpadhāriṇīm /
Kālikāpurāṇa
KālPur, 53, 25.2 suvarṇaratnasampannakirīṭadvayadhāriṇīm //
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
Rasendracūḍāmaṇi
RCūM, 5, 33.2 kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //
Skandapurāṇa
SkPur, 12, 52.1 uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm /
Ānandakanda
ĀK, 1, 15, 360.1 tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.2 tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm //