Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harṣacarita
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 8, 7, 8.2 śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā //
MBh, 12, 335, 4.1 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā /
MBh, 13, 138, 9.2 suvarṇadhāriṇā nityam avaśaptā dvijātinā //
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //
Rāmāyaṇa
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ār, 40, 2.1 dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā /
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Saundarānanda
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
Daśakumāracarita
DKCar, 1, 4, 19.4 tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
Viṣṇupurāṇa
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 15.1 vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat /
Garuḍapurāṇa
GarPur, 1, 87, 26.1 aśvarūpeṇa sa hato hariṇā lokadhāriṇā /
Ānandakanda
ĀK, 1, 15, 495.1 mallikājāticāmpeyakamalotpaladhāriṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 11.1 muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā /