Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Abhidhānacintāmaṇi
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 3, 12.0 padamātre dhiṣṇyāt //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
Aitareyabrāhmaṇa
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
Atharvaveda (Paippalāda)
AVP, 1, 88, 3.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVP, 10, 9, 6.1 punantu māgnayo gārhapatyāḥ punantu mā dhiṣṇyā devahūtāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 15.0 nādhiṣṇya uttaperan //
DrāhŚS, 14, 1, 3.0 saṃcaradhiṣṇyopasthānadakṣiṇāpratigrahabhakṣāḥ //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gopathabrāhmaṇa
GB, 2, 2, 16, 4.0 yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute //
GB, 2, 2, 17, 11.0 tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ //
GB, 2, 2, 18, 3.0 tasya haite goptāro yaddhiṣṇyāḥ //
GB, 2, 3, 1, 5.0 imān evāgnīn upāsata ity āhur dhiṣṇyān //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 4, 5, 9.0 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
Jaiminīyabrāhmaṇa
JB, 1, 84, 14.0 devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 287, 12.0 taṃ hāgnayo gandharvā jugupur eta eva dhiṣṇyāḥ //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 10.0 purastāt sadasaḥ pratyagāvṛttas tiṣṭhan vahnir asi havyavāhana iti hotur dhiṣṇyam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
JaimŚS, 16, 31.0 dakṣiṇena hotur dhiṣṇyaṃ dvir uttareṇa dviḥ //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 10.0 vi dhiṣṇyān haranti //
KauṣB, 13, 1, 3.0 tasyaite goptāro yad dhiṣṇyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 9, 9.0 āgnīdhrīyād vā some hotṛdhiṣṇye //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 10, 6, 14.0 caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañchālākān pradīpya pradīpya vibhūr asīti pratimantram //
KātyŚS, 15, 4, 47.0 maitrāvaruṇadhiṣṇyasya purastān nidadhāty anādhṛṣṭāḥ sīdateti //
Kāṭhakasaṃhitā
KS, 8, 7, 42.0 dhiṣṇyā āhavanīyaḥ //
KS, 21, 4, 13.0 bhrātṛvyo dhiṣṇyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.10 dhiṣṇyāḥ śaphāḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Taittirīyasaṃhitā
TS, 6, 3, 1, 1.1 cātvālād dhiṣṇiyān upavapati /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 2.7 dhiṣṇiyā vā amuṣmiṃlloke somam arakṣan /
TS, 6, 3, 1, 3.6 agnayo vā atha dhiṣṇiyāḥ /
TS, 6, 3, 1, 4.4 prācīr anyā āhutayo hūyante pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati /
TS, 6, 3, 1, 5.2 prāṇā vā ete yaddhiṣṇiyāḥ /
TS, 6, 3, 1, 5.3 yad adhvaryuḥ pratyaṅ dhiṣṇiyān atisarpet prāṇānt saṃkarṣet /
TS, 6, 3, 1, 6.6 ny anye dhiṣṇiyā upyante nānye /
Vaitānasūtra
VaitS, 3, 2, 3.2 nādhiṣṇye pratapet //
VaitS, 3, 8, 1.3 pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye //
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
VaitS, 3, 8, 18.2 maitrāvaruṇadhiṣṇyam adhiṣṇyavantaḥ //
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 5.1 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.3 sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 3.1 na dhiṣṇyān vyaveyāt //
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 1, 1, 6, 6.4 iti prapadya dakṣiṇato maitrāvaruṇadhiṣṇyasya mantropaveśanam //
VārŚS, 2, 2, 4, 21.1 pṛṣṭhyābarhiḥprabhṛti samānam ā dhiṣṇyān nivapati //
VārŚS, 3, 3, 2, 27.0 anādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇyaṃ brāhmaṇācchaṃsinaś ca sādayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 8.4 dhiṣṇyān upakiranti /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 18.2 ekagṛhapatikā vai devā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apāghnata kṣipre prājāyanta /
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 8, 20.6 tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ //
ŚBM, 5, 3, 5, 10.1 agreṇa maitrāvaruṇasya dhiṣṇyam /
ŚBM, 5, 4, 3, 27.1 agreṇa maitrāvaruṇasya dhiṣṇyam /
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 10, 4, 3, 20.4 tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ /
ŚBM, 10, 4, 3, 21.4 daśa vā etān agnīṃś cinute 'ṣṭau dhiṣṇyān āhavanīyaṃ ca gārhapatyaṃ ca /
Mahābhārata
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 34.1 ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 6, 2, 1.0 mahārātre prātaranuvākāyāmantrito 'greṇāgnīdhrīyaṃ dhiṣṇyaṃ tiṣṭhan prapado japati //