Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atiriktam anubudhyante // (1) Par.?
atha brūyān mānuvaṣaṭkāra iti // (2) Par.?
tān sarvahuto hutvābhyutpūryānuvaṣaṭkāre juhuyāt // (3) Par.?
yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet // (4) Par.?
yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti // (5) Par.?
tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ // (6) Par.?
kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet // (7) Par.?
saiva tatra prāyaścittiḥ // (8) Par.?
yadi camasam abhyupākuryus tam uttaravargeṇābhiprāvṛtyāsīta // (9) Par.?
rājā haitad ṛcā mithunībhavati // (10) Par.?
tam adhvaryuḥ pratyākīrya yann ādāyeyāt // (11) Par.?
yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet // (12) Par.?
taṃ mārjayitvā yadvidhā itare camasās tadvidhaṃ kuryuḥ // (13) Par.?
saiva tatra prāyaścittiḥ // (14) Par.?
Duration=0.079227924346924 secs.