Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Rāmāyaṇa
Viṣṇupurāṇa
Kaṭhāraṇyaka

Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.4 upaveṣaṃ mekṣaṇaṃ dhṛṣṭiṃ saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
Taittirīyāraṇyaka
TĀ, 5, 9, 3.3 śaphopayamān dhavitrāṇi dhṛṣṭī ity anvavaharanti /
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
Rāmāyaṇa
Rām, Bā, 7, 2.1 dhṛṣṭir jayanto vijayaḥ siddhārtho 'rthasādhakaḥ /
Viṣṇupurāṇa
ViPur, 4, 12, 41.1 kunter dhṛṣṭiḥ dhṛṣṭer nidhṛtiḥ nidhṛter daśārhas tataś ca vyomaḥ /
ViPur, 4, 12, 41.1 kunter dhṛṣṭiḥ dhṛṣṭer nidhṛtiḥ nidhṛter daśārhas tataś ca vyomaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 43.0 abhito dhṛṣṭī nidadhāti //