Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni

Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
Ṛgveda
ṚV, 1, 23, 11.1 jayatām iva tanyatur marutām eti dhṛṣṇuyā /
ṚV, 1, 46, 5.2 pātaṃ somasya dhṛṣṇuyā //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 4, 21, 4.2 yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha //
ṚV, 4, 30, 13.1 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam /
ṚV, 4, 31, 14.1 asmākaṃ dhṛṣṇuyā ratho dyumāṁ indrānapacyutaḥ /
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 52, 1.1 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ /
ṚV, 5, 52, 2.1 te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā /
ṚV, 5, 52, 4.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 46, 2.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ /
ṚV, 6, 46, 10.1 ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā /
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 10, 102, 1.1 pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā /
Ṛgvedakhilāni
ṚVKh, 2, 4, 2.3 pra śyāvāśva dhṛṣṇuyā //
ṚVKh, 3, 1, 2.1 śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /