Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā

Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.1 dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 126.2 svargataś cyavamānasya dhyāmadhyāmābhavat prabhā //
Suśrutasaṃhitā
Su, Sū., 28, 13.1 kuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //