Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ariṣṭa, riṣṭa, kālavijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2904
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Natur der ariṣṭas
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā / (3.1) Par.?
khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām // (3.2) Par.?
meist bersehen
tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt / (4.1) Par.?
gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt // (4.2) Par.?
m￶glichkeiten, den Tod zu verhindern
dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ / (5.1) Par.?
rasāyanatapojapyatatparair vā nivāryate // (5.2) Par.?
|| Astrologie
nakṣatrapīḍā bahudhā yathākālaṃ vipacyate / (6.1) Par.?
tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ // (6.2) Par.?
Behandlung abbrechen, wenn ariṣṭas erscheinen
asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ / (7.1) Par.?
ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak // (7.2) Par.?
allgem.: alle unnatrlichen ver¦nderungen bei einem vraṇa
gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ / (8.1) Par.?
vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam // (8.2) Par.?
1. Geruch
kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ / (9.1) Par.?
lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ // (9.2) Par.?
lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ / (10.1) Par.?
jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam // (10.2) Par.?
madyāgurvājyasumanāpadmacandanacampakaiḥ / (11.1) Par.?
sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ // (11.2) Par.?
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ / (12.1) Par.?
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ // (12.2) Par.?
2. Farbe
kuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ / (13.1) Par.?
na dahyante na cūṣyante bhiṣak tān parivarjayet // (13.2) Par.?
kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ / (14.1) Par.?
dūyante vāpi dahyante bhiṣak tān parivarjayet // (14.2) Par.?
kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ / (15.1) Par.?
svalpām api na kurvanti rujaṃ tān parivarjayet // (15.2) Par.?
3. Ger¦usche
kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ / (16.1) Par.?
tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye // (16.2) Par.?
4. Temperatur
ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ / (17.1) Par.?
dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ // (17.2) Par.?
dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ / (18.1) Par.?
śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ // (18.2) Par.?
yeṣu cāpyavabhāseran prāsādākṛtayastathā / (19.1) Par.?
cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ // (19.2) Par.?
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ / (20.1) Par.?
pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu // (20.2) Par.?
kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ / (21.1) Par.?
varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ // (21.2) Par.?
Duration=0.075279951095581 secs.