Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 10.0 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 16, 2, 5.0 gṛhapatim evādhvaryur uccaiḥ kṛṣṇājine vācayati //
BaudhŚS, 18, 1, 2.0 sa upakalpayate 'śvacatustriṃśā dakṣiṇāḥ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātram ājyam abhiṣecanāya //
BaudhŚS, 18, 1, 17.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 4, 2.0 sa upakalpayate kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ hiraṇyaṃ ghṛtam abhiṣecanāya //
BaudhŚS, 18, 4, 7.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 5, 2.0 sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya //
BaudhŚS, 18, 5, 9.0 tasyā asamudite yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //