Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, sūtasava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūtaḥ sūtasavena yakṣyamāṇo bhavati // (1) Par.?
sa upakalpayate kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ hiraṇyaṃ ghṛtam abhiṣecanāya // (2) Par.?
dīkṣate // (3) Par.?
tasya tisro dīkṣās tisra upasadaḥ // (4) Par.?
aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni // (5) Par.?
samānam ābhiṣekasya kālāt // (6) Par.?
abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti // (7) Par.?
tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti // (8) Par.?
samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt // (9) Par.?
sa eṣa sūtasavaḥ saptadaśo 'gniṣṭomaḥ // (10) Par.?
eṣa eva sūtasavaḥ // (11) Par.?
eṣa grāmaṇīsavaḥ // (12) Par.?
eṣa ṛtusavaḥ // (13) Par.?
ṛtavo hainenātaḥ pūrvam ījire // (14) Par.?
Duration=0.02961802482605 secs.