Occurrences

Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Āpastambadharmasūtra
ĀpDhS, 1, 24, 11.0 araṇye kuṭiṃ kṛtvā vāgyataḥ śavaśiradhvajo 'rdhaśāṇīpakṣam adhonābhyuparijānv ācchādya //
Ṛgveda
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
Arthaśāstra
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
Buddhacarita
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 57, 20.8 puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 22, 21.1 asaṅgī devavihitastasmin rathavare dhvajaḥ /
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 3, 23, 12.2 aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ //
MBh, 3, 163, 42.1 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ /
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 4, 30, 17.2 mahānubhāvo matsyasya dhvaja ucchiśriye tadā //
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 4, 53, 69.2 chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ //
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 59, 13.1 vānaraśca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ /
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 140, 5.2 śrīmān dhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ //
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 6, 19, 34.2 cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā //
MBh, 6, 50, 22.2 sadhvajaḥ saha sūtena jagāma dharaṇītalam //
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 108, 19.1 amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ /
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 17, 21.1 tāṃstu sarvān pṛthag bāṇair vānarapravaradhvajaḥ /
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 67, 68.2 papātābhimukhaḥ śūro yantramukta iva dhvajaḥ //
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 7, 80, 9.2 trāsayāmāsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ //
MBh, 7, 80, 13.1 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge /
MBh, 7, 80, 22.2 dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate //
MBh, 7, 80, 26.1 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ /
MBh, 7, 86, 25.1 yadi kārṣṇir dhanuṣpāṇir iha syānmakaradhvajaḥ /
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 121, 11.1 sa varāhadhvajastūrṇaṃ gārdhrapatrān ajihmagān /
MBh, 7, 163, 17.1 tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ /
MBh, 7, 164, 3.1 kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ /
MBh, 8, 18, 7.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ /
MBh, 8, 22, 48.3 dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ //
MBh, 8, 31, 44.2 pradarāḥ prajvalanty ete dhvajaś caiva prakampate //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 51, 88.2 prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ //
MBh, 8, 63, 67.1 yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ /
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 61, 12.2 kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ //
MBh, 10, 4, 2.2 adya rātrau viśramasva vimuktakavacadhvajaḥ //
MBh, 12, 308, 4.2 maithilo janako nāma dharmadhvaja iti śrutaḥ //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
Manusmṛti
ManuS, 4, 85.1 daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ /
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
Rāmāyaṇa
Rām, Ay, 71, 9.2 utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ //
Rām, Ay, 78, 3.1 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
Rām, Ay, 90, 14.2 virājaty udgataskandhaḥ kovidāradhvajo rathe //
Rām, Ay, 90, 16.2 api nau vaśam āgacchet kovidāradhvajo raṇe //
Rām, Ār, 25, 8.2 parighaś chinnahastasya śakradhvaja ivāgrataḥ //
Rām, Ār, 27, 21.1 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ /
Rām, Ār, 60, 32.1 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ /
Rām, Ki, 17, 2.2 apatad devarājasya muktaraśmir iva dhvajaḥ //
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Su, 1, 57.2 ambare vāyuputrasya śakradhvaja ivocchritaḥ //
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Rām, Yu, 65, 17.2 papāta sahasā caiva dhvajastasya ca rakṣasaḥ //
Rām, Yu, 74, 8.2 indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata //
Rām, Yu, 90, 7.1 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ /
Rām, Yu, 95, 12.2 sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 315.1 divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.2 jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
Kūrmapurāṇa
KūPur, 2, 37, 1.2 kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ /
Liṅgapurāṇa
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
Matsyapurāṇa
MPur, 43, 19.2 ratho dhvajaśca saṃjajña ityevamanuśuśruma //
MPur, 125, 44.1 rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ /
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
MPur, 174, 39.1 anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 17.1 śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ /
NāSmṛ, 2, 19, 51.1 gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ /
Suśrutasaṃhitā
Su, Sū., 34, 14.2 vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ //
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 31.2 dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā //
ViPur, 5, 24, 16.2 na tyaktastatkṛte 'smābhirakṛtajñadhvajo hi saḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 61.2 chattratrayaṃ ratnamayadhvajo 'ṅghrinyāse ca cāmīkarapaṅkajāni //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 5.2 unmūlayan nagapatīn vātyānīko rajodhvajaḥ //
Bhāratamañjarī
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 7, 72.1 mṛdaṅganādakau rājño dhvajo nandopanandakau /
BhāMañj, 7, 349.2 maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ //
BhāMañj, 7, 378.2 dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ //
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 16, 8.1 ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata /
Narmamālā
KṣNarm, 1, 34.1 dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ /
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
KṣNarm, 3, 66.1 ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ /
Skandapurāṇa
SkPur, 12, 14.2 tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ /
SkPur, 23, 35.1 teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 14.3 upasaṃhṛtya bhagavān strīrūpaṃ garuḍadhvajaḥ //
Haribhaktivilāsa
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 177.2 candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam //