UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10096
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ / (1.1)
Par.?
yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe // (1.2)
Par.?
mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ / (2.1)
Par.?
mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe // (2.2) Par.?
aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam / (3.1)
Par.?
padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā // (3.2)
Par.?
rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā / (4.1)
Par.?
sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam // (4.2)
Par.?
yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni / (5.1)
Par.?
tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā // (5.2)
Par.?
sinīvāli pṛthuṣṭuke yā devānām asi svasā / (6.1)
Par.?
juṣasva havyam āhutam prajāṃ devi didiḍḍhi naḥ // (6.2)
Par.?
yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī / (7.1)
Par.?
tasyai viśpatnyai haviḥ sinīvālyai juhotana // (7.2)
Par.?
yā guṅgūr yā sinīvālī yā rākā yā sarasvatī / (8.1)
Par.?
indrāṇīm ahva ūtaye varuṇānīṃ svastaye // (8.2)
Par.?
Duration=0.12766098976135 secs.