Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 7.0 saṃvatsaraṃ mātāpitarau na māṃsam aśnīyātām //
VārGS, 4, 24.1 saṃvatsaraṃ mātā nāmlāya dhārayet /
VārGS, 4, 24.2 roṣāya nāśnīyāt /
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 6, 5.0 nāsya śayyāmāviśet //
VārGS, 6, 6.0 na rathamārohet //
VārGS, 6, 7.0 na saṃvaset //
VārGS, 6, 8.0 na vihārārtho jalpet //
VārGS, 6, 9.0 na rucyarthaḥ kaṃcanaṃ dhārayet //
VārGS, 6, 11.0 na snāyād daṇḍavat //
VārGS, 6, 12.0 nodakamabhyupeyāt //
VārGS, 6, 13.0 na divā svapet //
VārGS, 6, 20.0 acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet //
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 6, 23.0 na nṛtyagīte gacchet //
VārGS, 6, 24.0 na caine kuryāt //
VārGS, 6, 25.0 nāvalikhet //
VārGS, 6, 34.2 na tasya snānam //
VārGS, 7, 9.0 nodakam abhyupeyāt //
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 9.1 pakṣiṇīṃ rātrīṃ nādhīyīta /
VārGS, 8, 10.0 nāta ūrdhvamabhreṣu //
VārGS, 10, 10.2 śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta //
VārGS, 11, 3.0 na jīvapitṛko 'rghyaṃ pratigṛhṇīyāt //
VārGS, 11, 10.1 naiva bho ityāha /
VārGS, 11, 10.2 na mā riṣāmeti //
VārGS, 14, 27.3 nāpāṇigrahaṇe lājāḥ /
VārGS, 15, 28.1 saṃvatsaraṃ na pravaset /
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /